Śrīkoṣa
Chapter 18

Verse 18.39

शुक्रश्च वाराधिपतयो नक्षत्राणि शृणुष्व मे।
अश्वती रोहिणीपुष्यपुनर्वस्वथ चोत्तरम्।। 18.39 ।।