Śrīkoṣa
Chapter 18

Verse 18.41

मलमासं शुक्रमौढ्यं गुरोर्मोढ्यं तथैव च।
एतद्युक्तास्तिथीर्मुक्त्वा लग्ने तु वृषभे तथा।। 18.41 ।।