Śrīkoṣa
Chapter 18

Verse 18.46

मानं मानान्तरं मुष्टिर्मात्रा देहस्तथैव च।
एतेषां लक्षणमपि शृणुष्व कमलेक्षणे।। 18.46 ।।