Śrīkoṣa
Chapter 18

Verse 18.47

वातायनपथं प्राप्य ये गच्छन्ति रवेः कराः।
तेषु सूक्ष्मतरा यान्ति रेणवः परमाणवः।। 18.47 ।।