Śrīkoṣa
Chapter 18

Verse 18.50

एतन्मानाङ्गुलं नाम शिल्पिभिः समुदाहृतम्।
तिर्यग्यवाष्टकैर्वापि ऋजुभिर्वा त्रिभिर्यवैः।। 18.50 ।।