Śrīkoṣa
Chapter 18

Verse 18.51

विन्यसेद्यत्र मानेन तन्मानान्तरमीरितम्।
एतेन वेदिकापीठरथादीनां च कल्पनम्।। 18.51 ।।