Śrīkoṣa
Chapter 18

Verse 18.54

यागोपकरणानां च तैर्मात्राङ्गुलिभिर्भवेत्।
अर्चां विभज्य नवधा तेष्वेकं द्वादश क्रमात्।। 18.54 ।।