Śrīkoṣa
Chapter 18

Verse 18.58

मेखलैका मण्डपस्य भूमेस्तालोच्छ्रिता मता।
वेदीनामपि कुण्डानां स्तम्भैर्बाधा न चेत्तथा।। 18.58 ।।