Śrīkoṣa
Chapter 18

Verse 18.62

शयनायोत्तरे तस्य दृङ्मोक्षणविधौ तथा।
ऐशान्ये पालिकायाश्च बालस्थापनकर्मणि।। 18.62 ।।