Śrīkoṣa
Chapter 18

Verse 18.66

कुण्डसंख्यां कार्यविधिं कुण्डभेदं च कल्पनम्।
ज्ञात्वावश्यं कल्पनीयं नो चेद्दोषाय कल्पते।। 18.66 ।।