Śrīkoṣa
Chapter 18

Verse 18.68

द्वादशाश्रं चापकोणं वृत्तं पद्मं च पद्मजे।
योनिकुण्डमिति प्रोक्तं चतुर्दश गुरूत्तमैः।। 18.68 ।।