Śrīkoṣa
Chapter 3

Verse 3.19

समाधिः समतावस्था साष्टाङ्गो योग उच्यते।
महामुद्रा महाबन्धो महावेधश्च खेचरी।। 3.19 ।।