Śrīkoṣa
Chapter 18

Verse 18.71

स्तम्भनार्थाय सप्ताश्रे मोहनं कर्म कारयेत्।
अष्टाश्रे मारणं कर्म विद्वेषं नवकोणके।। 18.71 ।।