Śrīkoṣa
Chapter 18

Verse 18.73

द्वादशाश्रे हरिं द्रष्ठुं योनौ कन्याप्तिहेतवे।
त्रिकोणे मारणं कर्म चापे तूच्चाटनं भवेत्।। 18.73 ।।