Śrīkoṣa
Chapter 18

Verse 18.74

निधिप्राप्तिस्त्रिकोणे वा चापे शत्रुजयं भवेत्।
एषां सृष्टिं प्रवक्ष्यामि प्रत्येकं कमलालये।। 18.74 ।।