Śrīkoṣa
Chapter 18

Verse 18.78

कोणात्कोणं सप्तिसूर्यसूत्रविन्यासमाचरेत्।
षडश्रे मध्यशङ्कोश्च कोणात्कोणं च षोडश।। 18.78 ।।