Śrīkoṣa
Chapter 18

Verse 18.79

नाभिशङ्कोश्च सप्ताश्रे षड्‌यवैः पक्षसंख्यकाः।
[कोणात्कोणं चाङ्गुलयोर्भवेयुर्मनुसंख्यकाः।। 18.79 ।।