Śrīkoṣa
Chapter 18

Verse 18.81

नवाश्रे नाभिशङ्कोश्च चतुर्भिर्यवभिर्युतान्।
पक्षसंख्याङ्गुलान् कोणे षड्यवैर्दश चाङ्गुलान्।। 18.81 ।।