Śrīkoṣa
Chapter 18

Verse 18.82

कोणात्कोणं लाञ्छयीत दशाश्रं शृणु वल्लभे।
मध्यात्कोणेषु विन्यासश्चतुर्भिर्यवसंयुतैः।। 18.82 ।।