Śrīkoṣa
Chapter 18

Verse 18.85

अष्टावङ्गुलयः कोणादन्यत्कोणस्य ईरिताः।
द्वादशाश्रे मध्यशङ्कोः कोणं पञ्चदशाङ्गुलम्।। 18.85 ।।