Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.88
Previous
Next
Original
विन्यसेद्ङ्गुलिं चक्रे कुण्डे मध्याच्चतुर्दश।
एकं च वेष्टयेत् सूत्रं तदेव स्यात्तु पद्मकम्।। 18.88 ।।
Previous Verse
Next Verse