Śrīkoṣa
Chapter 18

Verse 18.88

विन्यसेद्ङ्गुलिं चक्रे कुण्डे मध्याच्चतुर्दश।
एकं च वेष्टयेत् सूत्रं तदेव स्यात्तु पद्मकम्।। 18.88 ।।