Śrīkoṣa
Chapter 3

Verse 3.21

वज्रोली चामरोली च सहजोली त्रिधा मता।
एतेषां लक्षणं देवि प्रत्येकं शृणु तत्त्वतः।। 3.21 ।।