Śrīkoṣa
Chapter 18

Verse 18.92

सामान्यमित्थं कुण्डानां कल्पनं तु मयोदितम्।
चतुष्कोणादिकुण्डानां चतुर्णां देवधामसु।। 18.92 ।।