Śrīkoṣa
Chapter 18

Verse 18.94

कुण्डानि शास्त्रतः कृत्वा तेषु होमं समाचरेत्।
अकृत्वा हूयते यत्र वह्निस्तत्र न तृप्यति।। 18.94 ।।