Śrīkoṣa
Chapter 18

Verse 18.95

अतृप्ते मयि वह्निस्थे स्वार्थसिद्धिः कथं भवेत्।
कुण्डान्यतो विधायैवं जुहुयादेषु कर्मसु।। 18.95 ।।