Śrīkoṣa
Chapter 3

Verse 3.22

लघ्वाहारो यमेष्वेको मुख्यो भवति तत्त्वतः।
अहिंसा नियमेष्वेका मुख्या पद्मसमुद्भवे।। 3.22 ।।