Śrīkoṣa
Chapter 18

Verse 18.99

चतुरङ्गुलसंयुक्ता तत्तत्कुण्डानुसारतः।
मेखलापि च कल्प्या स्यात्कुण्डान्तर्मध्यमे स्थले।। 18.99 ।।