Śrīkoṣa
Chapter 18

Verse 18.102

अधश्च द्व्यङ्गुलं नालं मध्ये तु चतुरङ्गुलम्।
ऊर्ध्वे षडङ्गुलं प्रोक्तं सर्पस्य फणवद्भवेत्।। 18.102 ।।