Śrīkoṣa
Chapter 18

Verse 18.103

कुम्भवेद्यास्तु परितश्चतुस्तालाद् बही रमे।
प्राग्देशे चतुरश्रं स्यात् कुण्डं चापं तु दक्षिणे।। 18.103 ।।