Śrīkoṣa
Chapter 18

Verse 18.104

प्रतीच्यां वृत्तकुण्डं तु कमलं वा त्रिकोणकम्।
कौबेर्यां कल्पयेद्विद्वान् चापस्य ज्यां तु पश्चिमे।। 18.104 ।।