Śrīkoṣa
Chapter 18

Verse 18.105

स्रुक्‌स्रुवौ लोहमुख्येन यज्ञवृक्षेण वा गुरुः।
स्वबाहुमानदण्डेन साङ्गुलेन च वै स्रुचः।। 18.105 ।।