Śrīkoṣa
Chapter 18

Verse 18.108

ततश्चान्यं गलं चापि मुखं च परिक्षयेत्।
षडङ्गुलं यज्ञपात्रं विस्तारायामयोः समम्।। 18.108 ।।