Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.1
Previous
Next
Original
+++
+++
।। 19.एकोनविंशोऽध्यायः ।।
द्वारेषु स्युश्चतृषु च प्रतिष्ठामण्डपस्य तु।
अश्वत्थोदुम्बरवटप्लक्षाः प्रागादितोरणाः।। 19.1 ।।
Previous Verse
Next Verse