Śrīkoṣa
Chapter 19

Verse 19.3

सप्तहस्तायता वापि पञ्चहस्तायतास्तु वा।
वृत्ता वा चतुरश्रा वा द्वाविंशत्यङ्गुलैर्घनैः।। 19.3 ।।