Śrīkoṣa
Chapter 19

Verse 19.4

युक्ता वा द्व्यङ्गुलघना विस्तारस्तु षडङ्गुलः।
पूर्वोक्तनहनेनापि फलकाकृतिनापि वा।। 19.4 ।।