Śrīkoṣa
Chapter 19

Verse 19.5

आयामं द्विभुजं कुर्यात् तोरणोपर्युदुम्बरम्।
संज्ञाभेदेन तस्यैव पट्टिकेत्यभिदीयते।। 19.5 ।।