Śrīkoṣa
Chapter 19

Verse 19.9

एतेषु विलिखेद्धीमानष्टमङ्गलनामकम्।
श्रीवत्सं वनमालां च भेरीं दर्पणमेव च।। 19.9 ।।