Śrīkoṣa
Chapter 19

Verse 19.11

दीपस्तम्भांश्चामराणि छत्रं शिरसि वै लिखेत्।
बिम्बानुरूपं स्नानस्य जलाधिवसनस्य च।। 19.11 ।।