Śrīkoṣa
Chapter 19

Verse 19.14

तेषां मध्ये तु निम्नानि ह्यधस्ताच्चतुरङ्गुलम्।
पञ्चाङ्गुलं चोर्ध्वभागे विशालं कल्पयेद् गुरुः।। 19.14 ।।