Śrīkoṣa
Chapter 19

Verse 19.15

ध्वजान् कुम्भान् सकरकान् धान्यानि विविधानि च।
शालिभारांस्तण्डुलांश्च तिलान् वस्त्राणि वै रमे।। 19.15 ।।