Śrīkoṣa
Chapter 19

Verse 19.16

रत्नानि चैव धान्यानि गावः कन्याश्च मृत्तिकाः।
घृतादीनि च वस्तूनि पूर्वं संपादयेद् गुरुः।। 19.16 ।।