Śrīkoṣa
Chapter 19

Verse 19.17

श्लक्ष्णा न सुषिराः कुम्भाश्चतुर्विंशाङ्गुलोन्नताः।
सौवर्णा राजतास्त्राम्राः कल्प्या भेदविवर्जिताः।। 19.17 ।।