Śrīkoṣa
Chapter 19

Verse 19.19

मेखला परितो ज्ञेया त्रयङ्गुला जलजोद्भवे।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायमपूर्वकम्।। 19.19 ।।