Śrīkoṣa
Chapter 19

Verse 19.24

लक्षणं पालिकादीनां संख्यां च शृणु वल्लभे।
साङ्गुलं हस्तमुत्सेधं षोडशाङ्गुलमाननम्।। 19.24 ।।