Śrīkoṣa
Chapter 19

Verse 19.30

चतुरङ्गुलविस्तारं कल्पयेच्च चतुर्मुखम्।
घटिकालक्षणं त्वेवं पञ्चवक्त्रा घटाकृतीः।। 19.30 ।।