Śrīkoṣa
Chapter 3

Verse 3.27

दिने दिने च संमृष्टं संमार्जन्या विशेषतः।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः।। 3.27 ।।