Śrīkoṣa
Chapter 19

Verse 19.31

शरावस्य त्वङ्गुलयोर्विस्तारो द्वौ च विंशतिः।
उत्सेधोऽङ्गुलिविंशत्या ह्यधश्चाष्टाङ्गुलिर्भवेत्।। 19.31 ।।