Śrīkoṣa
Chapter 19

Verse 19.35

न कुर्याद्यदि कुर्वीत दोषाय महतो भवेत्।
परितो मण्डपस्य स्युरलंकारार्थपालिकाः।। 19.35 ।।