Śrīkoṣa
Chapter 19

Verse 19.39

वासार्थं शयनार्थं च भोजनार्थं च सर्वतः।
प्रपां कुर्यात् तृतीयादौ प्राकारे वीथिकासु च।। 19.39 ।।