Śrīkoṣa
Chapter 20

Verse 20.5

[पनसस्य च पूगस्य कदलीनां फलस्य च।]
बन्धयेत् सर्वतो गुच्छान् वितानानि च सर्वतः।। 20.5 ।।